OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 11, 2016

भारतटान्सानियाभ्यां सन्धिपंचकं कृतम्।
 दारेस्सलां> प्रधानमन्त्रिणः नरेन्द्रमोदिनः टान्सानियासन्दर्शनवेलायां राष्ट्रद्वयेन  पंच सन्धिपत्राणि हस्ताक्षरीकृतानि। जलवितरणं, जलविभवप्रबन्धः विकासश्च, कर्मपरिशीलनं, नयतन्त्रं, उद्योगविकासः इत्येतेषु विषयेषु एव सहकरणं कांक्षितम्।

वार्तामुक्तकानि
 यूरो चषकः फ्रान्स् दलं पराजित्य पोर्चुगल् दलेन करस्थीकृतः।
 सुडान् देशे सैनिकानां विमतभटानां च मिथः संघर्षे272 जनाः हताः।
 केरलतः अप्रत्यक्षेषु नवदशजनेषु केचन ऐ एस् शिबिरं प्राप्तवन्तः इति केन्द्ररहस्यान्वेषणसंस्थया स्थिरीकृतम्।