OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 9, 2016

भिन्ननलिङ्ग विभागेभ्यः मेट्रो रेल़् मध्ये उद्योगः ।
    कोच्ची > भिन्नलिङ्‌गविभागेभ्यः कोच्चीमेट्रो मध्ये उद्योगं दातुं उन्नताधिकारिभिः निश्चितः । कोच्ची मेट्रो रेयिल् अध्यक्षः एलियास् जोर्ज कोच्ची नगरपरिधेः आरक्षकाधिकारिणा एं पि दिनेशेन कृतायां चर्चायामेव निर्णयः स्वीकृत: । निर्णयोऽयं प्रवृत्तिपथमागतः चेत् भिन्नलिङ्गविभागेभ्यः सर्वकारोद्योगं दीयमानः प्रथमं सर्वकारस्थापनं भविष्यति के.एं. आर्.एल् Iकोच्ची आरक्षकाधिकारिणः एव अयमाशयः। कोच्ची मेट्रो पद्धत्यां परिपालनशुचीकरणादिकं कर्तुं कुटुम्बश्रीविभागाः परिगणनायामासन्।

 शबरिमलायां स्त्रीप्रवेशनम् - न्यायाधिपस्थानं पुनःसंघटितम्‌
Image result for sabarimala नवदहली > शबरिमलायां स्त्रीणां प्रवेशसम्बन्धतया समर्पितं निवेदनं परिगण्यमानं उच्चतरन्यायालयस्य न्यायाधिपस्थानं पुनःसंघटितम्। न्यायाधिपौ कुर्यन् जोसफ्, गोपाल गौडा च परिवर्तितौ। तयोः स्थाने न्यायाधिपा भानुमती , सि. नागप्पः च नियमितौ वर्तेते। न्यायाधिप: दीपक् मिश्रः एव अध्यक्षः। निवेदनमधिकृत्य अन्तिमवादश्रवणं जायमानेऽस्मिन् अवसरे कृतं पुनः संघाटनं विधिप्रख्यापनं विलम्बं करिष्यतीति विदग्धाः अभिप्रयन्ति।