OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 28, 2019

भारतेन उपग्रहवेध अग्निसायकक्षमता अवाप्ता - प्रधानमन्त्री।
    नवदिल्ली> उपग्रहानपि आक्रमणं कृत्वा पातयितुं क्षमता प्राप्ता, उपग्रहवेध अग्निसायकेन परीक्षा विजिता इत्यपि प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। राष्ट्रं प्रति अभिसंबोधनं कृत्वा एव वार्तेयं प्रधानमन्त्रिणा उद्घोषिता। इमां क्षमताम् प्राप्तेषु चतुर्थं राष्ट्रं भवति भारतम्। मिषन् शक्तिः इति नामाङ्कितम् दौत्यं निमिषत्रयेण लक्ष्यं प्राप्तम्। बाह्याकाशे संस्थितस्य उपग्रहस्य नाशः आसीत् अग्निसायकस्य दौत्यम्। डि आर् डि ओ संस्थया स्वयमेव निर्मितम् आसीत् सायकम्।
    विश्वे अमेरिका, रष्य, चीनाराष्ट्राणां पार्श्वे  एव  एतादृशसायकानि विद्यन्ते। इदानीं भारतम् अपि बाह्याकाशस्य आक्रमणानि प्रतिरोद्धुं शक्तिः सम्पादिता इत्यपि प्रधानमन्त्रिणा उक्तम्।