OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 24, 2019

न्याय. पि सि घोषः सत्यशपथमकरोत्। 
न्या. पि सि घोषस्य सत्यशपथम्। 
नवदिल्ली >  राष्ट्रस्य प्रथमलोकपालरूपेण सर्वोच्चनीतिपीठस्य भूतपूर्वः  न्यायमूर्तिः पिनाकि चन्द्रघोषः सत्यशपथं कृत्वा पदं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः प्रतिज्ञावाक्यानि प्रतिज्ञापयत्। 
  उपराष्ट्रपतिः वेङ्कय्यनायिडुः, प्रधानमन्त्री नरेन्द्रमोदी , भारतस्य मुख्यन्यायपतिः रञ्जन् गोगोय् इत्यादयः कार्यक्रमे सन्निहिता आसन्। 
  अण्णा हसारे वर्यस्य नेतृत्वे प्रचालितः प्रक्षोभः आसीत् २०१४ तमे वर्षे लोकपाल् नियमस्य आविर्भावः। किन्तु विपक्षनेत्रभावः इति साङ्तिकत्वं सम्भाव्य  नियुक्तिप्रक्रमाः विलम्बन्ते स्म। अन्ते सर्वोच्चन्यायालयस्य शक्तः व्यवहार एव अस्य सर्वकारस्य   काले लोकपालस्य नियुक्तये मार्गः अभवत्।