OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 28, 2019

संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, माहाराष्ट्रम्

   नमांसि, सर्व: अपि संस्कृतज्ञ: प्रथमं स्वगृहं संस्कृतगृहं कुर्यात्। परन्तु तदर्थं प्रबला इच्छाशक्ति: अपेक्षिता। पूर्वं कश्चन संस्कृतशिक्षक: अस्माभि: प्रार्थित: आसीत् यत् "स्वगृहं संस्कृतगृहं करोतु" इति। तदा तेन उक्तं-"मम समय: नास्ति"। 
    तन्नाम गृहे सर्वेषां संस्कृतपाठनाय समय: नास्ति इत्यर्थ: । तस्य आशय: आसीत् यत् संस्कृतपाठनाय गृहसदस्या: सर्वे निश्चितसमये पुस्तकं गृहीत्वा पाठश्रवणाय उपविशेयु:  इति। वस्तुत: तदर्थं पुस्तकपाठनस्य आवश्यकता नास्ति। स: गृहे यद् यद् सम्भाषणं करोति तदेव संस्कृतेन करोतु। तावता एव इष्टसिद्धि: भविष्यति। मित्राणि, वयं अस्माकं गृहं संस्कृतगृहं कुर्म:। जयतु  संस्कृतम् जयतु भारतम् । *, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*