OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 15, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,  
    नमांसि, पूर्वं संस्कृतं कदापि व्यवहारभाषा न आसीत् इति कथयितार:, तत्र तत्र विरलतया केचन लभ्यन्ते। पक्षे विपक्षे च समर्थनाय बहव: अंशा: स्यु:। वयं तु संस्कृतं व्यवहारभाषा आसीत् इत्येव मन्यामहे। । न केवलम् अभिमानेन तथा अपि तदेव सत्यं प्रमाणयति।व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति । मित्राणि, एष: विषय: श्व: अनुवर्तेत।
 जयतु  संस्कृतम् जयतु भारतम् ।