OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 30, 2019

उपग्रहविक्षेपणं इदानीं जनाः द्रष्टुं प्रभवन्ति।
    नवदेहली- इतः परं ऐ एस् आर् ओ संस्थायाः उपग्रहविक्षेपणं जनाः साक्षात् द्रष्टुं प्रभवन्ति। मंगलवासरे पि एस् एल् वी सी ४५ उपग्रहविक्षेपण्यां एमिसाट्ट् २८ तथा विदेश उपग्रहाः च श्रीहरिकोट्टातः प्रेषिष्यन्ते।तदपि जनाः द्रष्टुं प्रभवन्ति इति ऐ एस् आर् ओ निदेशकेन के शिवन् महोदयेन अवोचत्। तदर्थं पञ्चसहस्रं जनानां उपस्थित्यनुगुणं दर्शनस्थानं तत्र निर्मितमस्ति। किन्तु मंगलवासरे उपस्थितिः केवलं सहस्रजनानां कृते एव। प्रातः सार्धनववादने विक्षेपणं भविष्यति। भारतीयानां तथा दशोपरि वयस्कानां कृते एव प्रवेशः। ऐ एस् आर् ओ संस्थायाः वेब्  तः प्रवेशनपत्रः लभ्यते च।