OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 26, 2019

संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
 
नमांसि, वयं संस्कृतज्ञा: - छात्रा:,शिक्षका:, प्राध्यापका:, संस्कृतानुरागिण: च - सर्वे अपि संस्कृतस्य कार्यकर्तार:। वयं यावत् अधिकं प्रभाविरुपेण कार्यं करिष्याम: तावता अधिकप्रमाणेन संस्कृतस्य विकास: अपि भविष्यति। वयं सामान्यरूपेण उत्तमा: जना: , सज्जना: , विद्वांस:, च भवाम: चेत् न पर्याप्तम्, अपेक्षितस्य परिणामस्य फलस्य च साधयितार: भवेम। वयं समर्था (Efficient)कार्यकर्तार:स्म: चेत् न पर्याप्तम्, अस्माभि: प्रभावि(Effective)कार्यकर्तृभि: अपि भवितव्यम्। मित्राणि, स्मरतु-
"कार्यगौरवं स्मरन् 
विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोति सोद्यम: स्वयम्"। जयतु  संस्कृतम् जयतु भारतम् ।