OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 26, 2019

भारतेन निर्मितानि  तेजस् युद्धविमानानि साभिमानं मलेष्याराष्ट्रे।
-बिजिलाकिषोरः
   क्वालालंपुर्> भारतेन निर्मितानि तेजस् नाम लघुयुद्धविमानानि  मलेष्याराष्ट्रे प्रदर्शनाय सज्जीकृतानि।लड्कावि अन्ताराष्ट्र मारिटैं आन्ट् एय्रोस्पेस्  इति प्रदर्शने  लोकश्रद्धामावेक्ष्यन्ते इति प्रतीक्षा। कदाचित् मलेष्यासर्वकारेणेदं स्वायत्तीक्रियेत इति विश्वासः। विमानद्वयस्य प्रदर्शनार्थं पञ्चाशत् कुशलाः वैमानिकाः गतवन्तः।
  पाकिस्थान-चीनयोः जे एफ्‌ १७, दक्षिण-कोरियेन निर्मितम् एफ्/ ए ५० विमानेनसाकं तेजस् अपि मलेष्याराष्ट्रेण  क्रेष्यन्ते। भारतात् ३५० अङ्गयुक्तातानि संघानि एल् ऐ एं एप्रदर्शनार्थं गतवन्तः।