OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 4, 2019

तीक्ष्णो ग्रीष्मः अभिमुखीक्रियते। 

अनन्तपुरी >  केरलम् अचिरेण तीक्ष्णं ग्रीष्मकालम् अभिमुखीकरिष्यतीति राज्यदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। द्वाभ्यामारभ्य चत्वारिडिग्री परिमाणपर्यन्तं तापः वर्धिष्यत इति सूचना। 
  कैन्द्रपर्यावरणविभागस्य अवलोकनानि उद्धृत्य एवायं निर्णयः। अधोदत्ताः निर्देशाः पालनीयाः इति दुरन्तनिवारणसंस्थया निर्दिष्टम्। *
* प्रभाते ११ वादनादारभ्य अपराह्ने त्रिवादनपर्यन्तं सूर्य प्रकाशस्य साक्षादनुभवः निवारणीयः!
* निर्जलीकरणनिवारणाय सदा पानजलं संकलय!
* यावच्छक्यं शुद्धजलमेव पीयताम्! 
* परीक्षाकाल इत्यतः छात्राणां विषये सविशेषश्रद्धा दातव्या!