OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 5, 2019

मसूदस्य वैश्विकातङ्किघोषणा सम्बद्धे प्रस्तावे पाकिस्तानं स्वविरोधं प्रत्यावर्तिष्यतीति सम्भाव्यते I
-साक्षी चौरसिया
    इस्लामाबादः > पाकिस्थानेन प्रतिबन्धितानां संगठनानां विरूद्धे अंतिमनिर्णयङ्कर्तुं चिन्तयति। पाक जनसंचारस्य सूत्रानुसारेण, सर्वकारः जैश-ए-मोहम्मदं विहाय अन्येषां प्रतिबन्धितसंगठनानां विरूद्धे निर्णयं कर्तुं चिन्तयति। इत्यस्यारिक्तं पाकसर्वकारः संयुक्त-राष्ट्र-सुरक्षा-समित्यां प्रस्तुतं प्रस्तावे स्वविरोधं खण्डितुं शक्नोति, यस्मिन् अजहर-मसूदं वैश्विक-आतंकी घोषणाय याचनाऽस्ति इत्यस्यातिरिक्तम्। 

मसूद अजहरे प्रतिबन्धितुं संयुक्त राष्ट्रस्य सुरक्षा परिषदे अमेरिका, फ्रांस अपि च ब्रिटेन्, एतैः देशैः प्रस्तावाः परिषदि। मसूदं प्रतिबन्धङ्कर्तुं संयुक्तराष्ट्रे (यूएन) प्रस्तुते प्रस्तावे चीनदेशेन कापि प्रतिक्रिया न कृता। फ्रांस, अमेरिका वा ब्रिटेनेन स्वप्रस्तावे मसूदस्य वैश्विक-यात्रासु प्रतिबन्धितुं व तस्य सर्वाः सम्पत्तिः संरक्षणाय याचनां कृता । 

सर्वकारेण निर्धारणं भविष्यति यत् कश्चन जनस्य महत्ता अधिका, वा देशस्य, सुरक्षा अधिकारी पाकिस्थानस्य एक्सप्रेस ट्रिब्यूनिति समाचारपत्रस्य एकस्मिन् वार्तायां कथितं यतेकं बृहद् नीतिगतनिर्णयानुसारेण पाकिस्थान अजहरमसूदस्य विरूद्धे अंतिमनिर्णयं कर्तुं शक्ष्यति। यदेकं वरिष्ठसुरक्षाधिकारिणः पक्षतः समाचारपत्र-माध्यमेनोक्तं यतधुनैतत् स्पष्टं नास्ति यत् कीदृशं निर्णयं कर्तुं चिन्तनं प्रचलति। अधिकारिणोक्तं यत् सर्वकारेण निर्णयः करणीयः यत् कश्चन जनस्य महत्ता अधिकमस्ति वा देशस्य !