OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 9, 2019

मानवान् बाह्याकाशं प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् सज्जतामेति।

      वाषिङ्टण् > मानवान् बाह्याकाशं प्रति प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् 'स्पेस् एक्स् ड्रागण् क्रू काप्सूल्' बाह्याकाशनिलयात् भूमिं प्रति प्रस्थितः। चत्वारि *वायूछत्राणि* उपयुज्य अट्लान्टिक् समुद्रे अवतरितम्।  पेटकस्य सुरक्षितावतरणेन स्पेस् एक्स् संस्थया सह नासा संस्थायाः भाविनिकालयोजनायाः शुभारम्भः अभवत्। मानवम् उपावेश्य यात्रायाः  पूर्वं पेटकस्य क्षमतां परीक्षितुम् आसीत् मार्च् मासस्य द्वितीय दिनाङ्के ड्रागण् काप्सूल् इति आकाश पेटकस्य विक्षेपणम्। मङ्गलग्रहे मानवं प्रेषयितुम् आयोजिता योजना स्पेस् एक्सस्य नियन्त्रणे भवति।
* वायूछत्रम् ,  Parachute