OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 30, 2019

यानेभ्यः अतिसुरक्षा- क्रमाङ्कफलकं निर्बन्धम्। एप्रिल् प्रथमतः प्रबलः भविष्यति।
   तिरुवनन्तपुरम्> एप्रिल् मासस्य प्रथमदिनात् आरभ्य पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षा-
 निर्बन्धम्। नूतनतया पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षायाः क्रमाङ्कफलकं याने संस्थाप्य दीयमानस्य  दायित्वं याननिर्मातॄणाम् एव। नियमः प्रबलः भविष्यति।
   पञ्जीकरणक्रमाङ्कः, यन्त्राराङ्कः, 'षासि' अङ्कः च विलिख्य विलिम्पनं पुरोभागस्य काजे पातनीयम्। एतस्य पुनःपरिवर्तनं न शक्यते। परिवर्तनाय प्रयासः करोति चेत् लिम्पनस्य नाशः भविष्यति। 
'होलोग्राम्' मुद्रितं भवति नूतनं संख्याफलकम् इत्यस्ति विशेषता। एषा व्यवस्थया आभारतं संख्याफलकस्य समानताम् उपस्थापयितुं  शक्यते। केन्द्र-उपरितल-गतागत मन्त्रालयस्य निर्देशानुसारं भवति नूतनप्रक्रमः।
(विलिम्पनं= sticker)