OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 19, 2019

मसूदः आगोलभीकरः - अन्ताराष्ट्रिय सम्मर्देन चीनस्य मृदुत्वम् I
    नवदिल्ली> जैष्-ए- मोहम्मद् इति भीकरदलस्य नेतारं मसूद् असरम् आगोल भीकरः इति प्रख्यापयितुं ऐक्यराष्ट्रसभया कृतः प्रक्रमः चीनेन निरोधितः।  अत एव  चीनं विरुद्ध्य विश्वराष्ट्राणां प्रतिषेधः शक्तः अभवत्|  
     सन्दर्भेस्मिन् चीनस्य राजदूतः लुवो षावोहुई  रोषं शमयितुम् अनुरञ्जन-भाषणेन सह समागतवान्।  "मां विश्वसतु" असरस्य विषयं शीघ्रमेव परिहर्तुं  शक्यते। तस्य विषयस्य स्थगनम् अल्पकालाय भवति। असरम् अधिकृत्य जायमान-सस्या-परिहाराय अधिकः समयः आवश्यकः इति कारणेन आसीत् प्रक्रमस्य निवारणम् इति राजदूतेनोक्तम्।  भीकारानुकूलं भवति इतःपर्यन्तं चीनस्य प्रवर्तनानि इति राष्ट्रान्तरसमूहस्य अभिमतानि परिगणय्य आसीत् राजदूतस्य भाषणम्। गतदिने चीनस्य विदेशकार्य मन्त्रालयवक्ता लु काङ् च विषयमिदं मृदुलं कर्तुं उद्युक्तवान्।  विषयं समीचीनतया अध्ययनं कृत्वा शीघ्रमेव परिहरिष्ये इति तेनोक्तम्।