OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 24, 2016

कृष्णानदी तीरे पञ्चम अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सव:।
अमरावती > कृष्णानदी परीवाहकप्रान्त: कूचिपूडि: विश्वप्रसिद्ध:। अस्मिन् ग्रामे प्रचलिते अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सवे भागं ग्रहीतुं देश,विदेशेभ्यश्च नृत्यकलाकरा: आगतवन्ता:। अयं नृत्योत्सवकार्यक्रम: दिसेम्बर् २३ दिनाङ्कादारभ्य दिसेम्बर् २५ दिनाङ्कपर्यन्तं भविष्यति। आन्ध्रभाषासांस्कृतिकशाखा, सिलिकानान्ध्रा च  संस्थे मिलित्वा अयोजितः भवति कार्यक्रमः। द्विशत-पञ्चाशत् गुरव: तेषां शिष्याश्च अस्मिन् कार्यक्रमे नृत्यं प्रदर्शयिष्यति। अद्य सार्ध-नववादने आन्ध्रप्रदेशमुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अयं कार्यक्रमस्य प्रारम्भ: कृत:। अस्मिन् कार्यक्रमे तृतीयदिने षट्सहस्रं कलाकरा: मिलित्वा नृत्यं करिष्यन्ति। कूचिपूडि नृत्यं आगामि संवत्सरादारभ्य सप्तमकक्ष्याया: पाठ्यपुस्तके पाठ्यांश रूपेण भविष्यतीति मुख्यमन्त्री अवदत्।

तमिल् नाडुराज्यस्य नूतन प्रधानसचिवा श्रीमति गिरिजा वैद्यनाथन्।
श्रीमती गिरिजा वैद्यनाथन् तमिलनाडु राज्यस्य मुख्यकार्यनिर्वाहिका रूपेण अद्य पदवीमलङ्कृतवती। भारतीय प्रौद्योगिकी संस्थाय़ामुपाधिं सम्पाद्य  “संक्षेमं-आर्थिकप्रगति:” इत्यस्मिन् विषये विद्यावारधिं प्राप्तवती। डा.गिरिजा वैद्यनाथन् १९८१ संवत्सरे भारतीय प्रशासनिक सेवायां प्रशिक्षणं कृतवती। अनन्तरं तमिलनाडु आरोग्यशाखायां अधिकारिणी आसीत्। तत्र तस्या: सेवा: प्रशंसनीया: आसन्।


प्राचार्य योग्यता परीक्षा – सी.बी.एस्.सी
 नवदिल्ली>ये अध्यापका: प्राचार्याः भवितुमिच्छन्ति तेषां सी.बी.एस्.सी संस्था प्राचार्य योग्यता परीक्षां निर्वहिष्यन्ति। सी.बी.यस्.सी ५३ (१) नियमानुसारं न्यूनतमयोग्यता भवति चेत् प्राचार्य योग्यता परीक्षा लेखितुं शक्यते परन्तु इयं परीक्षा केवलं अर्हता कृते एव न तु सर्वकारविद्यालयेषु प्राचार्योद्योगाय।