OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 10, 2019

व्याजवैद्याः गृहीताः ५७ अनुमतिपत्राणि निवारितानि।
    मुम्बै> एम् बि बि एस् बिरुदं व्याजमिति ज्ञात्वा सप्तपञ्चाशत्  व्याजवैद्यानां अनुज्ञापत्रं महाराष्ट्र औषधायोगेन निवारितम्। बिरुदानन्तर बिरुदं सम्पाद्य पुनःपञ्जीकरणाय प्रार्थितानां सप्तपञ्चाशत् जनानां विरुदं व्याजं इति प्रत्यभिज्ञात्वा एव प्रक्रमः। चतुर्दशोत्तर द्विसहस्रं पञ्चदशोत्तर द्विसहस्र तमे संवसरे मुंबैस्थ सि पि सि इति वैद्यकलाशालातः बिरुदं प्राप्तवन्तः एते सप्तपञ्चाशत् जनाः। एतेषां बिरुदं व्याजमिति शङ्कया गते (२०१८) ओक्तोबर् मासे FIR पञ्जीकृत्य अन्वेषणम् आरब्धम् । छात्राणां पार्श्वतः धनं स्वीकृत्य व्याज-प्रमाणपत्रं दत्तवान् सि पि सि कलाशालायाः पूर्वछात्रः , वैद्यः स्नेहल् न्यातिः इत्याख्यः गृहीतः।