OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 8, 2019

संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
    नमांसि, यदा निस्वार्थभूतं, लोकोपकारकं किञ्चन स्वल्पं सेवाकार्यम् एव स्वस्य जीवनस्य कार्यम् इदम् इदमेव इति निश्चितं भवति, तस्मै लक्ष्यभूतकार्याय समर्पणपूर्वकस्य प्रयत्नस्य प्रारम्भ: यदा भवति च तदा तस्य कार्यकर्तु: जीवने कष्टं सुखायते,  सुखं कष्टायते, कण्टकं कुसुमायते, कुसुमं कण्टकायते, घर्म: शीतायते, शीतं घर्मायते, दारिद्र्यमेव श्री: भवति, इच्छानां दारिद्र्यं भवति। तदा एव जीवनम् अर्थपूर्णं भवति। जीवनकार्यं निश्चीयताम्। मित्राणि, संस्कृतसेवया जीवनकथा रोचिका, रसभरिता, साहसमयी, प्रेणादायिनी, सुश्राव्या, स्मरणीया च क्रियताम्। । जयतु  संस्कृतम् जयतु भारतम् ।