OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 5, 2019

संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
       नमांसि, सर्वस्य अपि दिने चतुर्विंशति: घण्टा: भवन्ति। तासां चतुर्विंशते: घण्टानां भागत्रयम्। प्रतिभागम्  अष्ट घण्टा:। एक: भाग: निद्रया याप्यते। एक: भाग: (किञ्चित् अधिक: अपि) वृत्त्यर्थं व्ययीक्रियते। अवशिष्ट: तृतीय: भाग: किमर्थम् उपयुज्यते, कथं याप्यते इति प्रश्न:। तस्मिन् समये निस्वार्थकार्यं, पुण्यसम्पादनकार्यं, लोकहितकार्यं वा कियत् क्रियते? अस्माभि: विभिन्नै: प्रकारै: इतरेभ्य: स्वीकरणं तु प्रतिदिनं क्रियते। किम् अस्माभि: इतरेषां कृते दानम् अपि प्रतिदिनं क्रियते?  मित्राणि, वयम् अस्माकं जीवने संस्कृतकार्याय समयदानं कृत्वा पुण्यं सम्पादयाम:। जयतु  संस्कृतम् जयतु भारतम् ।