OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 13, 2019

विगते वर्षत्रयाभ्यन्तरे राष्ट्रे पुत्रेष्टिना स्वीकृतेषु ६०% शिशवः बालिकाः।
    नवदिल्ली> भारते गतेषु वर्षत्रयाभ्यन्तरेषु पुत्रेष्टिना स्वीकृतेषु ६०% शिशवः बालिकाः एव इति सर्वकारस्य गणना। १०२५तः २०१८ पर्यन्तं ६९६२ बालिकाः ४६८७ बालकाः च अपत्यत्वेन स्वीकृताः सन्ति इति लोकसभायां वनिता शिशुक्षेम-मन्त्रालयेन दत्ता   गणना एवायम्।
   भारते भारतात् बहिहिः च स्वीकृतानां बालिकानां गणना भवति इयम्। बलिकां प्रति विवेचनं न्यूनम् अभवत् इत्यस्य प्रमाणत्वेन इयं गणना निरीक्ष्यते विचक्षणैः।