OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 18, 2024

 केन्द्रीयसंस्कृतविश्वविद्यालयानां मध्ये प्रचाल्यमाना ६१ तमा अखिलभारतीयशास्त्रीयस्पर्धा अद्य आरभते। 

अक्षरश्लोकीस्पर्धायां भागं कुर्वन्तः।

  अयोध्या> नवदिल्ली आस्थानितस्य केन्द्रीय-संस्कृतविश्वविद्यालयस्य नेतृत्वे आयोजोज्यमाना ६१ तमा अखिलभारतीय-शास्त्रीयस्पर्धा अयोध्यायां श्रीरामसत्सङ्गभवने अद्य समारभते। अद्य आरभ्य मार्च् २१ पर्यन्तम् आभारतं विद्यमानेभ्यः  कलालयपरिसरेभ्यः आगताः प्रतिभाशालिनः संस्कृतछात्राः विविधभारतीय-शास्त्रविषयेषु स्पर्धिष्यन्ते। 

  अक्षरश्लोकी, समस्यापूर्तिः, शलाका, कण्ठपाठः, भाषणमित्यादिषु स्पर्धाः प्रचलिष्यन्ति। उपर्युक्तासु  राज्यस्तरीयस्पर्धासु प्रथमस्थानेन चिताः एवात्र अन्तिमस्पर्धां कुर्वन्ति। स्पर्धायै षट् मण्डपानि सज्जीकृतानि। आभारतं उपसहस्रं छात्राः स्पर्धासु भागं कुर्वन्ति।

Sunday, March 17, 2024

 शास्त्रार्थमाध्यमेनैव भारतीयज्ञानपरम्परा संरक्षिताऽस्ति - आचार्य: हरेराम: त्रिपाठी।

-डॉ.दिनेश चौबे, उज्जयिनी ।

   उज्जयिनीस्थे महर्षिपाणिनि संस्कृत -वैदिकविश्वविद्यालये नवदेहलीस्थस्य केन्द्रीय -संस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतायाः राष्ट्रियशास्त्रार्थ-कौशलप्रशिक्षण-विषयिकायाः कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत्। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय: मुख्यातिथिरूपेण समागत्य स्वकीय सम्बोधने उक्तवान् यत् एवमेवातिप्राचीनकालतः प्रश्नोत्तरमाध्यमेन शास्त्रविधिना शास्त्रसंरक्षण भारते संरक्षितं वर्तते। येनाद्य अस्माकं ज्ञानपरम्परा समृद्धा विद्यते । सभाध्यक्षीयोद्वोधने कुलपतिः आचार्य: विजयकुमारसीजी महोद‌य: कथितवान् महाराज्ञ: विक्रमस्य नवरत्नरूपेण नानाशास्त्रपण्डिताः अत्रैव अभूवन् एते विश्वप्रसिद्धा: आसन्। सारस्वतातिथिः आचार्य: श्यामदेवमिश्रमहाभागः न्यायवेदव्याकरण-ज्योतिषादि शास्त्राणां महत्त्वं प्रतिपादितवान् ।

  संयोजकः परियोजनान्वेषक: डॉ. तुलसीदासपरोहा वाचिकस्वागतं कृत्वा प्रस्तावना प्रस्तुतीकरणपूर्वकं सविस्तरेण शास्त्रार्थपरम्परा तथा संप्रति एतस्यावश्यकताऽपि प्रतिपादितवान्। संचालनञ्च प्राध्यापक: डॉ. गंगाशरणव्यासः कृतवान् । कुलसचिवः डॉ.दिलीप सोनीमहोदयेन धन्यवादज्ञापनं कृतम्।

 तृतीयतममोदीसर्वकारस्य प्रथमशतदिनपरियोजनायाः आविष्काराय प्रधानमन्त्रिणा नरेन्द्रमोदिना मन्त्रिभ्यः निर्देशो दत्तः।

नवदिल्ली> २०२४ संवत्सरे अनुशासनम् अनुवर्तिष्यते इति दृढविश्वासः नरेन्द्रमोदिना प्रकटितः। तदर्थं प्रथमशतदिनानि यावत् कर्मपरियोजनायाः रूपरेखां सज्जीकर्तुं मन्त्रिभ्यः निर्देशः अदात्। अद्य प्रातःकाले समायोजिते मन्त्रिणां सभाकार्यक्रमे  कार्यमिदं सूचितमिति प्रतिवेदनमस्ति।

Saturday, March 16, 2024

 पत्रिकापारायणप्रोत्साहनाय केरल सामान्यशैक्षिकविभागस्य परियोजना।

विशिष्टाङ्कदानं परिगण्यते। 

पत्रिकाणां सम्पादकप्रतिनिधिभिः सह चर्चा कृता।

 अनन्तपुरी> विद्यालयछात्राणां दिनपत्रिकापारायणं प्रोत्साहयितुं केरलस्य सामान्यशैक्षिकविभागेन नूतनी परियोजना आविष्क्रियते। सामान्यपरीक्षासु विशिष्टाङ्कदानमपि परिगण्यते। तदर्थं प्रवर्तनानि आविष्कृत्य प्रवृत्तिपथमानेतुं विद्यालयस्तरे वाचनोत्सवं समायोजितुमपि उद्दिश्यते। गतदिने केरलस्य दिनपत्रिकाणां सम्पादकप्रतिनिधिभिः सह कृतायाः चर्चायाः अनन्तरं शिक्षामन्त्री वि शिवन्कुट्टिः स्पष्टीकृतवान् यत् पत्रिकावाचनप्रोत्साहनाय अध्यापकानां रक्षाकर्तॄणां च भागभागित्वं कथमिति तेषां कृते प्रकाश्यमाने हस्तपुस्तके निर्दिक्ष्यति।

Friday, March 15, 2024

 लोकसभा-निर्वाचन-प्रख्यापनं - शनिवासरे।

   नवदिली> २०२४ संवत्सरस्य लोकसभानिर्वाचन प्रख्यापनं-शनिवासरे सायं त्रिवदने भविष्यति इति निर्वाचनायोगेन उक्तम्। सिक्किम् आन्ध्रा ओडीषा राज्याणां नियमसभा निर्वचनतिथिरपि श्वः प्रकाशयिष्यति। १७ -तमस्य लोकसभायाः कालपरिधिः जूण् मासे पर्यवस्यते। एप्रिल् मासात् आरभ्य मेयमसपर्यन्तं मतदानप्रक्रिया प्रचलिष्यते।

Thursday, March 14, 2024

 नवीनशिक्षानीतिः नवीनताभिः परिपूर्णा अस्ति -प्रो.अन्नपूर्णा नौटियाल:।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


   भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशन् -शिक्षकप्रशिक्षणकेन्द्रेण ११ मार्च २०२४ तः प्रारब्धः। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति - उत्तराखण्डः, हिमाचलप्रदेशः, उत्तरप्रदेशः, पञ्जाबः, महाराष्ट्रः, मध्यप्रदेशः, आन्ध्रप्रदेशः च । अस्मिन् अवसरे यूजीसीपोर्टल्मार्गेण ५४ प्रतिभागिनः पञ्जीकरणं कृतवन्तः।


 अस्मिन् अवसरे विश्वविद्यालयस्य

Wednesday, March 13, 2024

 उत्तराखण्डे समान-नीतिन्याय-संहितायै राष्ट्रपतेः अङ्‌गीकारः।

नवदिल्ली> उत्तराखण्ड राज्यसर्वकारेण समान-नीतिन्याय-संहितायै कृतं विधेयकं राष्ट्रपतिना मात्रा द्रौपदी मुर्मुवर्यया हस्ताक्षरीकृतम्।  अनेन राष्ट्रे नागरिकसंहिता प्रवृत्तिपथमारूढं प्रथमं राज्यं भवति  उत्तराघण्ड:।

Sunday, March 10, 2024

 ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री इदानीं व्यवसाये मग्नः।

ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री स्कोट् मोरिसण् महोदयः राजनैतिकप्रवर्तनानि परित्यज्य व्यवसाये मग्नः अभवत्। २००७ तमे संवत्सरे विधान सभायां प्राप्तवानयं लिबरल् दलाङ्गः अस्ति। २०१८ - २२ संवत्सरेषु प्रधानमन्त्रिपदे नियुक्तः आसीत्।

 लोके अतिदीर्घः युग्मश्रेणियुक्तः अन्तर्भौममार्गः अरुणाचलप्रदेशे प्रधानमन्त्रिणा उद्घाटितः।

   इट्टानगर्> लोके अतिदीर्घः सेला नाम युग्मश्रेणियुक्तः अन्तर्भौममार्गः प्रधानमन्त्रिणा उद्घाटितः। हिमपातेन तथा भूस्खलनेन च बालिपार चारिदौर् तवाङ् मार्गस्य पिधानं अनस्यूतं प्रचलिते सन्दर्भे एव नूतनाय अन्तर्भौम मार्गनिर्माणाय निश्चितः। तदर्थं २०१९ तमे संवत्सरे फेब्रुवरि मासस्य नवमे दिनाङ्के शिलान्यासः कृतः। तस्मिन् संवत्सरे एप्रिल् मासस्य प्रथमे दिने मार्गस्य निर्माणप्रवर्तनानि च प्रारभत।ഒരു

Saturday, March 9, 2024

 निर्वाचनायोगाध्यक्षः त्यागपत्रं दत्तवान्

  नवदिल्ली>निर्वाचनायोगाध्यक्षः अरुण् गोयल: त्यागपत्रं दत्तवान्। राष्ट्रपति माता द्रौपदी मुर्मू त्यागपत्रम् अङ्गीकृतवती च। महोदयः तस्य वैयक्तिककारणेन एव त्यागपत्रं दत्तवान् इति प्रमुखेन अधिकारिणा निगदितम्। अङ्गत्रययुक्त आयोगात् अनुप् पाण्डेय् नामकः पूर्वं निवृत्तः असीत्। तस्य स्थाने अन्यस्य नियुक्तिः इतःपर्यन्तं नासीत्। शिष्टयोः एकः एव इदानी अवशिष्यते। निर्वाचनकाले समारब्धे सन्दर्भे भवति अयं स्थानत्यागः इत्यनेन विषयोऽयंम् अन्तर्जालपटलेषु चर्चायाः सन्दर्भः प्रदत्तः।