OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 4, 2024

 भूमेः अन्त्यं  निर्णीतम्। अतितापम् अतिजीवितुं प्रयासः भविष्यति। भूमिः एकभूखण्ड: भविष्यति इति अध्ययनम्।

   कस्मिंश्चित् दिने विश्वान्त्यं भविष्यति इति प्रायेण सर्वे जनाः विश्वसन्ति। किन्तु२५० दशलक्षं संवत्सराणाम् अन्तराले अधुना एव भूमौ तापमानं अत्युन्नतिं प्राप्स्यन्ति। तत्कारणेन  भूमेः अन्त्यं भविष्यति इति अध्ययनफलं बहिरागतमस्ति। सङ्गणकानुकरणानि उपयुज्य ब्रिस्टोल् विश्वविद्यालयस्य वैज्ञानिकाः एव अध्ययनमिदं आयोजितम्। स्तनंधयाः जीविनः भूमुखात् संपूर्णतया वंशनाशम् एष्यति इति अध्ययनं सूचयति। जीवजालानि एताम् अवस्थां अतिजीवन्ति चेत् ४०° -७०° सेल्ष्यस् मध्ये तापमाने जीवनं नेतुं निर्बन्धितानि च भविष्यन्ति।