OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 17, 2024

 सुनिल छेत्री क्रीडाङ्कणात् निवर्तते। 

सुनिल छेत्री

नवदिल्ली> भारतीयपादकन्दुकच्छत्राधिपतिः राष्ट्रीयसंघनायकः सुनिल छेत्रीवर्यः पादकन्दुकक्रीडायाः निवर्तनं प्रख्यापितवान्। जूण् षष्ठे दिनाङ्के कुवैट् देशं विरुध्य सम्पत्स्यमानायाः विश्वचषकयोग्यतास्पर्धायाः अनन्तरं भारतीयदले न स्यामिति सामाजिकमाध्यमेन बहिर्नीते वीडियोसन्देशे तेन स्पष्टीकृतम्। 

   २००५ तमे वर्षे सः पाकिस्थानेन सह प्रतिद्वन्द्वेन अन्ताराष्ट्रियपादकन्दुकक्रीडामञ्चं प्राविशत्। १५० स्पर्धासु ९४ लक्ष्यकन्दुकानि च प्राप्तवान्। राष्ट्राय अधिकतमानि लक्ष्यकन्दुकानि तस्य पदाभ्यामेव जातानि।२०१५ तमे वर्षे भारतस्य नायकपदं प्राप्नोत्। अर्जुन-पद्म-खेल् रत्नपुरस्कारैः सः समादृतः।