OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 6, 2024

 लोकसभानिर्वाचनम् - तृतीयसोपानं श्व‌ः। 

जनाभिमतं ९५मण्डलेषु। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य तृतीयं चरणं कुजवासरे सम्पत्स्यते। सघोषप्रचारणं ह्यः समाप्तम्। दश राज्येषु केन्द्रशासनप्रदेशद्वये च आहत्य ९५ मण्डलेषु श्वः मतदानं भविष्यति। 

  असमः, बिहारः, छतीसगढ्, गोवा, गुजरात्, कर्णाटकं,मध्यप्रदेशः,महाराष्ट्रं,उत्तरप्रदेशः, पश्चिमवंगः इत्येतेषु राज्येषु दाद्र-नगरहवेलि, दामन् दियू, जम्मु काश्मीरं इत्येतेषु केन्द्रशासनप्रदेशेषु च श्वः जनाभिमतं सम्पद्यते।

  केन्द्रगृहमन्त्री अमित शाह‌ः [गान्धिनगरं- गुजरात्], शिवराजसिंह चौहान‌ः [विदिशा - मध्यप्रदेशः], ज्योतिरादित्य सिन्ध्यः [गुणा -मध्यप्रदेशः], प्रह्लाद जोषी [धर्वादः - कर्णाटकं] इत्येते जनविधिम् अभिकांक्षन्तः प्रमुखा‌ः भवन्ति।