OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 17, 2018

सिन्धू-नदीतट-संस्कृतिः ग्रीष्मातपेन नष्टाः - ऐ ऐ टि वैज्ञानिकाः।
         खरग्पुरम्>  ९०० संवत्सरस्य अत्यातपेन सिन्धू नदीतटसंस्कृत्याः नाशः अभवत् इति खरग्पुर ऐ ऐ टि संस्थायाः वैज्ञानिकानां मतम्। तेषाम् अनुसन्धाने ४३५० संवत्सराणां पूर्वं अत्रत्याः संस्कृतिः पूर्णतया नाशं अभवत् इति वदति। गतपञ्चसहस्रं(५०००) संवत्सराणां वृष्टिलभ्यताम् अधिकृत्य भूगर्भ भौमोर्ज-विभागयोः संयुक्तानुसन्धाने एव इदं दर्शनम्।

         अनेन कारणेन हिमालयपर्वतस्थ जलस्रोतांसिरपि शुष्काः अभवत्। एवं सिन्धू-नदीतटनिवासिनः जलम् अन्विष्य पूर्वदक्षिणदिशिं प्रति पलायिताः इति च अध्ययने उच्यते। ले लडाक्कस्थ सोमोरि सरसः पञ्चसहस्रं    संवत्सरस्य वृष्टिमापनं कृत्वा एव अध्ययनफलं प्रकाशितम्।