OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 30, 2018

भारतनिरीक्षणाय बाह्याकाशयोजनया पाकिस्थानः।
        इस्लामाबादः> भारतस्योपरि निरीक्षणाय पाकिस्थानेन नूतनी बाह्याकाशपरियोजना समारभ्यते। आगामिनि संवत्सरे ४७० कोटिरुप्यकाणि आर्थसङ्कल्पे स्वीकृतानि । स्पेस् आन्ट् अप्पर् अट्मोस्फियर् रिसर्च् ओर्गनैसेषन्  नाम संस्थया एव अनुसन्धानं क्रियते। अनया योजनया सैनिक-सैनिकेतर आवश्यकानां कृते विदेशोपग्रहाणाम् उपयोगं न्यूनीकरणीयमिति तेषां लक्ष्यम्।
        भारतस्य उपग्रहयोजनां विस्तरेण निरीक्षितुं विशेषयोजनापि निश्चिता इति वार्तापत्रिकाः आवेदयन्ति। पाक् साट् एम् एम् १ इति विविधोद्देश्य उपग्रहमपि विन्यस्तुं लक्ष्यीष्यीक्रियते पाकिस्थानेन।