OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 28, 2018

समारब्धः विश्वसंस्कृत-प्रतिष्ठानस्य सांवत्‍सरीय-समारोहः ॥
किरणकुमारः आर् 
     अम्पलप्पुष़ा> विश्वसंस्कृतप्रतिष्ठानस्य अष्टात्रिंशत् राज्यस्तरीय सांंवत्सरीय-समारोहः अम्बलप्पुषा विद्याधिराजकेन्द्रीय विद्यालये समाारब्धः। राष्ट्रियसंस्कृतसंस्थानस्य कुलसचिवेन डा सुब्रह्मण्यशर्मवर्येण सम्मेलनं समुद्घाटितम्॥ प्रोफः कृष्णकुमारवर्यः पण्डितरत्न्  पुरस्कारेण तथा श्री केरलवर्मा महोदयः सहृदयतिलकम् इति पुरस्कारेण च समादृतौ। संस्कृतभारत्याः अखिलभारतसम्पर्कप्रमुखः श्री प नन्दकुमारवर्यायः मुख्यभाषणमकरोत्।   दिनद्वयात्मक मेलने २०० प्रतिनिधयः भागभाजिनः आसीत् ।