OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 29, 2015



कश्मीराक्रमणाय  पाकिस्तानेन आतङ्कवादिनः प्रचोदिता: - मुषारफ़:
 
लाहोर: १९९० वर्षेषु कश्मीराक्रमणाय  पाकिस्तानेन  लष्कर् इ - तोयिबा इत्यादि आतङ्कवादिनः प्रचोदिता: इति पाकिस्थानस्य भूतपूर्वराष्ट्रपतिना परवेस् मुषारफ़ेण प्रकाशितम् । १९९० तमे कश्मीरे यदा स्पर्धाः आरब्धाः तदा १२  आतङ्क सङ्घटनानि जातानि । तेभ्यः अस्माभि: परिशीलनम् दत्तम्  इति तेन सूचितम् । तस्मिन् समये लष्कर् नेतारः हफीस सैद्, साकिरूल नखवी इत्यादयः नायकाः आसन् । किन्तु ते इदानीं स्वराष्ट्रं विरुध्य कर्म कुर्वन्ति । तस्य नियन्त्रणम् अवश्यं करणीयम् । सोवियट् शक्तीनां विरोधाय एव एते वर्धिताः बहव: नायकाः अधुना खलाः सञ्जाताः ।


  नेपाल देशस्य प्रथमा प्रथमवनिता 
'बिध्यादेवी भण्डारी'


 कठ्मण्डु- नेपाल देशस्य प्रथमा प्रथमवनिताराष्ट्रपतित्‍वेन बिध्या देवी भण्डारी निर्वाचिता । शासकीयदलस्य सि पि एन् – यू एम् एल् इत्यस्य उपाध्यक्षा आसीत् एषा । नेपाली काण्ग्रस् दळस्य आदिष्टप्रतिनिधि: आसीत् कुल्बहादूर् दुरुङ्वर्य: ।  अनया बिध्या देव्या सःपराजितः। निर्वाचनस्य फलं प्रवक्ता ओन् सारी घर्टी मगर् महोदयेन पार्लमेन्ट् नाम सभायां उद्घुष्टः। भुवत्पूर्वप्रतिरोधमन्त्री बिध्यादेवी दिवंगतस्य कम्यूणिस्ट् नेतु: मदनभण्डारी महोदयस्य सहधर्मचारिणी भवति । दुरुहे यानदुर्घटनायां 1991 तमे वर्षे एव भण्डारी मृत:। कान्सर् रोगान्मुक्ता बिध्यादेवी नेपाळस्य द्वितीया राष्ट्रपति: एव। इतः पूर्वं राम् बारण्यादवः राष्ट्रपतेः पदवीं अलङ्कृत: आसीत्।



तद्देशस्वयंभरणनिर्वाचनदिनेषु सार्वजनिकः विरामः।

अनन्तपुरी - केरलेषु तद्देशनिर्वाचनम् अनुबन्ध्य तत्तत्प्रान्तीयपञ्चायदादिस्वस्वशासनसमितीनां कृते निर्वाचने जायमाने तत्तत्प्रदेशेषु तद्दिनेषु सार्वत्रिकः विरामः प्रख्यापितः। तिरुवनन्तपुरं ,कोल्लं, इटुक्की, कोषिक्कोट्, वयनाट्, कण्णूर् , कासरकोट्, एतेषु जनपदेषु सर्वेषां सर्वकार- अर्धसर्वकार- वाणिज्यस्थापनानां नवम्बर् द्वितीये दिनाङ्के विरामः भविष्यति। पत्तनंतिट्टा, आलप्पुषा, कोट्टयम्, एरणाकुलं ,तृशिवपेरूर्, पालक्काट्, मलप्पुरम् इत्येतेषु जनपदेषु पञ्चमे दिनाङ्के च विरामः।