OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 11, 2015


 उत्तमौ प्रातिवेशिकौ भवावः इति पाकिस्तानः।

लाहोर् - समस्याः समवायेन परिहृत्य सुहृदौ प्रातिवेशिकौ इव भवितुमिच्छतीति पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः अवदत्।काश्मीरविषयं प्रति यू एन् संस्थायां सौहृदचर्चया परिहाराय सन्नद्धो भवति इति ,तत्र तदधिकृत्य चत्वारि समवाक्यानि समर्पितानि इति च तेनोक्तम्।

 तुर्क्यां शान्तिसञ्चनमध्ये विस्फोटनं-८६ मरणानि।
अङ्कारा - तुर्कीराजस्थाने अङ्कारे कुर्दिष् धर्मानुकूलदलेन HDP दलेन कृते शान्तिसञ्चने संजाते बोम्बस्फोटनद्वये ८६ जनाः हताः।१८६ आहताः।नगरे रेल् याननिस्थानस्य समीपे एव स्फोटने संजाते।स्फोटनात् परं सञ्चलनम् उपेक्षितम् ।स्फोटनकारणं न विज्ञातम्
 
दिल्ल्यां महती गजदन्तमृगया।
 अनन्तपुरी - पूर्वदिल्ल्यां विजयनगरे महती हस्तिदन्तमृगया संवृत्ता। ७००किलोमितस्य दन्तिदन्ताः कस्माच्चन शून्यात् गृहात् वनपालकैः ग्रहीताः।हस्तिदन्तव्यापारिणः उमेष् अगर्वालस्य ऋतोक्तिमनुसृत्य वनपालकाः त्वरितपरिशोधनाम् अकुर्वन्।अनन्तपुरीविमानपत्तने दन्तव्यापारी ईगिल् राजः गृहीतः अभवत् इति दन्तमृगयायाः कारणमभूत्
-

•बिहारे प्रथमचरणात्मकमतदानाय अद्यान्तिमः प्रचारदिवसः

•समझौतारेलयानं भारतेन प्रतिरुद्धमिति पाकदुश्प्रचारः विखण्डितः

•पुरुषहाकीनिकषे भारतेन न्यूजीलैण्डं पराजितम्


वयलार् पुरस्कारः सुभाष् चन्द्राय।

अनन्तपुरी - वयलार् रामवर्मा साहित्यपुरस्कारः सुभाष् चन्द्रस्य " मनुष्यन् ओरु आमुखं" (मानवाय किमपि आमुखम्) इति आख्यायिकायै ( Novel) लभते।पत्रप्रवर्तकः अयं साहित्यकारः मातृभूमि दिनपत्रिकायाः कोषिक्कोट् मणडले मुख्योपसम्पादकरूपेण (Chief sub editor) कार्यं करोति।अस्य प्रथमा आख्यायिका भवति पुरस्कारार्हा एषा।२०११ तमे वर्षे केरल साहित्य अकेडमी पुरस्कारः,२०१४-तमे वर्षे केन्द्र साहित्य अकेडमी पुरस्कारश्च अस्यै आख्यायिकायै लब्धा ।
कथापात्रसृष्टौ आख्यानशैल्यां च सविशेषतामावहति इयमाख्यायिकेति पुरस्कारनिर्णयसमितेः अद्ध्यक्षेन प्रोफ. एम् के सानुना वार्ताहरसम्मेलने उक्तम्।

 बीहारः-निर्वाचनस्य प्रथमश्रेणी श्वः। 
 

पाट्ना - बीहारराज्ये नियमसभानिर्वाचनस्य प्रथमश्रेणीनिर्वाचनं श्वः भविष्यति।२४३ अङ्गेषु ४९ सामाजिकानां निर्वाचनं श्वः। आहत्य ५ श्रेण्यः सन्ति। अन्तिमश्रेणीनिर्वाचनं नवं-८ दिने परिसमाप्यते।
-
भा ज पा दलेस्य  नेतृत्वे एन् डि ए सख्यं , जनतादल् युणैटड् दलस्य नेतृत्वे विशालसख्यश्च रणाङ्गणे वर्तते ।

 गसट् विज्ञापनानि इतः परम् विद्युद्जालद्वारा
विज्ञापनाय इतः परम् अधिक दिनानां प्रतीक्षा न करणीया । केन्द्र सर्वकारस्य विज्ञापनानि इतः परम् इ-गसट् द्वारा लभ्यन्ते । http://www.egazette.nic.in इति सङ्केते एव इतः परं विज्ञापनानि लभ्यन्ते । सर्वेऽपि पौराः ततः गसट् विज्ञापनानि नि:श्शुल्कं  स्वीकर्तुम् अर्हन्ति । २००० तमवर्षस्य सूचना साङ्केतिक नियममनुसृत्य इ- गसट् तः स्वीकृतानां विज्ञापनानां नियमसाधुता अस्तीति सर्वकारेण उद्घोषितम् ।
इ-गसट् आगमनेन प्रतिवर्षं 40 कोटि व्ययकारणीभूतस्य १० टन् कागदानां लाभः भविष्यतीत्येव सर्वकारस्य सङ्कल्पः।  मुख्यानां विज्ञापनानां दीर्घकालिकी प्रतीक्षा अपि अनेन अन्त्यमेष्यति । प्रधानमन्त्रिणः स्वप्न पद्धतेः "डिजिट्टल्‌ इन्ट्या " इत्यस्य भागत्वेन एव इ-गसट् रूपीकृतम् ।
 सुजा हरिदास्


"लसति संस्कृतं चिरं"
संस्कृत प्रचरणं कुवैत देशे  

कुवैत्- अस्मिन् देशे संस्कृतभाषायाः भारतसंस्कृत्याः प्रचाराय प्रतिबद्धा अस्ति। समये समये संस्कृतसंभाषण-शिबिराणां योजना एतया क्रियते। अस्यां शृङ्खलायां सितम्बर मासस्य ११ तः २० पर्यन्तं कुवैत् देशस्य रिग्गे साल्मिया स्थानयोः दशदिनात्मकं संभाषणसंस्कृतशिबिरस्य आयोजनम् अनया कृतम्। अस्मिन् शिबिरे संस्कृतभारती-जी.सी.सी. संयोजकः श्री.बालसुब्रमण्यन् आगत्य सम्पूर्णशिबिरस्य सञ्चालनं सम्यक् कृतवान्। स्थानाद्वये बहवः जनाः शिबिरे भागधेयं कृत्वा समीचीनरीत्या संस्कृतम् अधीतवन्तः।

पुनः अस्मिन् मासे एव २२ तः  
२७ पर्यन्तं शिक्षकप्रशिक्षणशिबिरस्य सञ्चालनम् अनेन महोदयेन उत्तमरूपेण कृतम्। अस्मिन् शिबिरे २० छात्राः सम्यक् अभ्यासं कृत्वा पाठनकौशलं प्राप्तवन्तः।
अनन्तरं अक्तूबर मासस्य प्रथमदिवसे विश्वसंस्कृतदिनस्य समायोजनं अनया कृतम्। एतत् उत्सवः भारतीय विद्याभवनस्य सभागारे समायोजितम्। कार्यक्रमे संस्कृतभारती-जी.सी.सी. संयोजकः  
-
श्री बालसुब्रमण्यन् महोदयः,सेवदर्शनम् कुवैत् संस्थायाः मुख्य सचिव: श्री संजुराज महोदयः,भारतीय विद्याभवनम् कुवैत् प्रान्तस्य प्राचार्यः श्री.टी.प्रेमकुमार महोदयः, संस्कृतभारती-कुवैत् संयोजकः श्री.गोपकुमार महोदयः आगत्य मञ्चम् अलंकृतवन्तः। प्रथमं अब्बासिया, साल्मिया, रिग्गे आदीभ्यः स्थानेभ्यः आगतवन्तः छात्रगणाः संस्कृतभाषायां रोचकं सांस्कृतिककार्यक्रमं दर्शकेभ्यः प्रदर्शितवन्तः। श्री.गोपकुमार महोदयः स्वागतभाषणं कृतवान्। तदनन्तरं श्री.टी.प्रेमकुमार महोदयः दीपप्रज्वालनेन कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरे श्री.बालसुब्रमण्यन् महोदयः संस्कृतसंदेशः दत्तवान्, श्री.प्रेमकुमार महोदयः, श्री. संजुराज महोदयः संस्कृतविषये भाषणं कृतवन्तः। श्री जी. के. रामकृष्ण महोदयः, कुवैत् राज्यस्य प्रमुखा स्त्रीरोगशास्त्रवैद्या श्रीमति. सरिता. पी, श्री. शशिधरन् अम्मा कुवैत् , कर्य्क्रेमे आसन् | तदनन्तरं महोदयैः छात्रेभ्यः प्रमाणपत्राणि वितरितानि।