OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 28, 2017

अज्ञातयानानां घट्टनेन मारिताः १७७८ -यानधावनं संख्याफ्लकं पिधाय।
         कोच्ची> केरळेषु भारवाहनानां घट्टनेन अष्टसप्तत्यधिक-सप्तदशजनाः (१७७८) मृताः। ( २००५ - २०१६ संवत्सरस्य गणनेयम् ) घट्टितेषुयानेषु ५७५७ यानानि अज्ञातानि। इदानीमपि राज्येषु पण्यसंवहन -यानानि पञ्चीकरण-संख्यां पिधाय वा रहितेन वा निर्बाधं गच्छन्ति। घट्टितानि यानानि स्थगनं विना गच्छन्ति तर्हि  तेषां पञ्चीकरण-संख्यां द्रष्टुं सन्दर्भः नास्ति। निरीक्षण-चित्रग्राह्यामपि एतेषां चित्रं सुव्यक्ततया न लभते। पृष्टतः संख्याफलकं नास्ति इत्यनेनैव अवस्था रूक्षा एवI एतदधिकृत्‍य संवत्सरात्पूर्वं 'सम्प्रतिवार्ताया' आवेदितः आसीत्। छात्राणां वार्ताप्रसारण-कार्यक्रमे सप्रमाणं वार्ता संप्रेषिता आसीत्। पालक्काट् - कोच्ची राष्ट्रियमार्गे घण्डाभ्यन्तरेण शताधिकानि भारयानानि यान्ति। वाहन-नियमानुसारं दण्डार्हः दोषः भवति। किन्तु एतस्य पालनाय किमपि अत्र न प्रवर्तते।

अज्ञातयानानां घट्टनेन सञ्जातः अपघाताः
वत्सरः  अपघाताः     मृताः    क्षतजाः
2016    201       86      164
2015    433       106     392
2014    529       151     499
2013    263       128     130
2012    207       91       115
2011    303       152     158
2010    339       163     190
2009    308       135     196
2008    326       156     187
2007    1015     238     862
2006    934       195     802
2005    1100     177     737