OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 20, 2020

आधारपत्रं निर्वाचान-प्रत्यभिज्ञापत्रं च मिथः भन्स्यतः। 
    नवदिल्ली> आधारपत्र निर्वाचान-प्रत्यभिज्ञापत्रयोः  मिथः बन्धनेन निर्वाचने  सुतार्यताम् आनेतुं शक्यते इति चिन्तयति भारतसर्वकारः। तदर्थं जनप्रातिनित्यनियमे परिष्कारम् आनेतुं सर्वकारेण निश्चितम्। परिषकारस्य लघुरूपं केन्द्र-मन्त्रिसभया  परिगण्यते। निर्वाचनायोगस्य प्रर्थानाम् अनुसृत्य भवति नूतनप्रक्रमः।