OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 21, 2020

न्यूसिलन्ट्  तीरेषु वातावरणव्यत्ययेन जीवनाशः। ५००० शङ्खवर्ग जीविनः हताः।
  वेल्लिङ्टण्> न्यूसिलन्ट्  समुद्रतीरेषु वातावरणव्यत्ययेन ५००० शङ्खवर्ग जीविनः हताः। अत्युष्ण जलेन  दग्धाः भवन्ति शङ्खाः। वातावरण व्यत्ययेन समुद्रजलस्य उष्णता वर्धिता इत्यस्ति आवेदनम्। ओक्ळन्ड् देशीयः बाडन् फेर्गूसण् इत्याख्यः मृतान् शङ्खान्  दृष्टवान्। समीपकालेषु समानरीत्या शङ्खवर्गजीविनां नाशः भविष्यति इति पर्यावरणवैज्ञानिकेन क्रिस् बाट्टर्षिल् महोदयेन उक्तम् इति ए एफ् पि संस्थया आवेदितम्।