OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 1, 2020

मङ्‌गलग्रहस्य पर्वतश्रृङ्गात् 'क्यूरियोसिट्टि' उपग्रहस्य स्वात्मचित्रम्। 
    नाससंस्थायाः 'क्यूरियोसिट्टि' इति उपग्रहेण  मङ्‌गलग्रहस्य उतुङ्गपर्वतश्रृङ्गात् स्वात्मचित्रम् प्रेषितम्। नास संस्थायाः अध्ययनपेटकः क्यूरियोसिट्टि इत्याख्यः ३६०° 'पनोरमा'यां-रम्यतया गृहीतानि ८६ चित्राणि सन्ति इति नास संस्थया आवेद्यते।
१०१५ संवत्‍सरतः पञ्चकिलोमीट्टर् उन्नतस्य अस्य मौण्टषार्प् पर्वतस्य  श्रृङ्गम् आरोढुं प्रयतितवन्तः आसीत् पेटकः। 
      मङ्गलग्रहस्य पर्यावरणे सूक्ष्म जीविनः जीवने उपयुक्त व्यवस्था असीत् वा इति प्रत्यभिज्ञानाम् एव अध्ययनस्य लक्ष्यम्।