OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 2, 2020

सम्पूर्ण-पिधान कालानन्तरं सम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री। 
   नवदेहली> 21 दिनानां  सपूर्णपिधानकालानन्तरं जायमानं जनसम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। कोरोण-विषाणुव्यापनस्य पृष्ठभूमौ राज्यानां मुख्यमन्त्रिणः प्रति वीडियोद्वारा भाषमाणः आसीत् सःl सपूर्णपिधानाय कृतसाह्याय सः धन्यवादमर्पितवान् I विषाणुरोधनाय समागतेषु सप्ताहेषु अपि रोगनिर्णयः, एकान्तवासः, सम्पर्कनिरोधः इत्येतेषु प्रक्रमेषु श्रद्धा देया इत्यपि नरेन्द्रमोदिना अभ्यर्थितम्। औषधसामग्रीणां निर्माणं वितरणं  च कार्यक्षमतायुक्तं भवितव्यम् इति प्रधानमन्त्रिणः कार्यालयात् प्रकाशिते सूचनापत्रे स्मारयति।
       गृहमन्त्री अमितशाहः प्रधिरोधमन्त्री राजनाथ सिंहः स्वास्थ्य-मन्त्रालयस्य वरिष्ठोद्योगिनः च भागं स्वीकृतवन्तः।