OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 26, 2020

विषाणुव्यापनं  येषु राष्ट्रेषु अनियन्त्रितया अनुवर्तते तेषु राष्ट्रेषु उपयोगाय श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति - ट्रम्पः।
  वाषिङ्टण्> कोरोणा विषाणुव्यापनम्  अनियन्त्रितया अनुवर्तमाने सन्द्रर्भेऽपि अन्यस्मै सौलभ्यं प्रकटीकरोति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः।   येषु राष्ट्रेषु अनियन्त्रितया नोवल् कोरोणा विषाणु व्यापनम् (कोविड्१९) अनुवर्तते, तेभ्यः राष्ट्रेभ्यः  श्वसनयन्त्राणि प्रदास्यन्ति इति ट्रम्पः अवदत्। इदानीं  स्वस्य राष्ट्रे अधिकतया यन्त्राणि सन्ति इति  ट्रम्पः अवदत्। मेक्सिको, होण्डूरास्, फ्रान्स्, इट्टली, इन्दोनेष्य, स्पेयिन्, आदि राष्ट्रेभ्यः श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति इति ट्रम्पः उक्तवान्।