OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 5, 2020

भारते मरणानि ९४ ; रोगबाधिताः३०७२।
 नवदिल्ली > भारते कोरोणाबाधया ९४ जनाः मृताः। गतदिने महाराष्ट्रं, गुजरात्, मध्यप्रदेशः, राजस्थानं, कर्नाटक, तेलुङ्कानं इत्येतेषु राज्येषु १२ मरणानि भूतानि। 
  राष्ट्रे इतःपर्यन्तं ३०७२ जनाः रोगबाधिता इति दृढीकृतम्। नूतनतया ३७० जनाः रोगबाधिताः। किन्तु अत्र आशङ्कायाः विषयः नास्ति, निसामुद्दीने तब्लीग् सम्मेलने भागभागित्वं कृतेषु रोगबाधा दृढीकृता इत्यत एव संख्यावर्धनस्य कारणमिति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। राष्ट्रे रोगबाधितेषु ३०% (१०२३ जनाः) तब्लीग् सम्मेलनमनुबध्य वर्तिताः सन्ति! कोरोणाप्रतिरोधाय राष्ट्रे नितान्तजाग्रता अनुवर्तते।