OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 2, 2020

संस्कृतभियनम्
व्यंगचित्रम्-षिबुकुमारः
  नमांसि, संस्कृतज्ञै: अस्माभि: यथाकालं व्यवहर्तव्यं, कालानुवर्तिभि: भवितव्यं च। अत: तदनुगुणं नूतना: अंशा: योजनीया:। इतिहासत: पाठा: पठनीया:। इतरेभ्य: उदाहरणेभ्य: आदर्शा: स्वीकरणीया:। आवश्यकतानुगुणं नावीन्यं सम्पादनीयम्। अस्मान् परित: किं प्रवर्तते इति अवलोकयद्भि: भवितव्यम्। अस्माकं शक्तिदौर्बल्ययो: मूल्याङ्कनं करणीयम्। उपायापायौ चर्चनीयौ। एतत्सर्वं विचिन्त्य अस्माभि: दृष्टिकेन्द्रं परिवर्तनीयम्। जगति तम: आवृतम् अस्ति। दीपा: ज्वालनीया:। किम् अस्मासु एव केचन वर्तिका:, तैलं च भवेम? मित्राणि,कविवाक्यं स्मरामः-
" विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननु चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय।।"
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्।