OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 21, 2016

 तपति राजस्थानराज्यः;
तापमानः ५१ डिग्रि्।
 जयपुरम् > शतवर्षाणां तापमानेषु अत्युच्चतमः तापः ५१ डिग्रि सेल्स्यस् गुरुवारे जोध् पुरस्य परिसरे फिलोटियायां अङ्कितः। राज्यस्य आल्वार् परिसरे १९५६ तमे अङ्कितः ५०.६ डिग्रि आसीत् पूर्वकालीनस्प अत्युष्णमानः। पाकिस्थानस्य सीमा प्रदेशेषु ५६.६ डिग्रि पर्यन्तमासीत् इति सीमा -रक्षा - सेनाकेन्द्रेण उक्तम्।


समुद्रजल-उपरिप्रतलस्य उन्नतिः भारतस्य नगराणि भीत्याम्।
 न्यूयोर्क् > समुद्रस्य उपरिप्रतलस्य क्रमातीयवर्धनया २०५० तमेवर्षेस्य समीपे भारतस्य प्रधाननगराणि समुद्रेण अतिक्राम्येत। इति ऐक्यराष्ट्र-सभायाः परिस्थितिसचिवालयः सूचयति। कोल्क्कत्त, मुम्बै, चेन्नै नगराणि समुद्रेण आप्लवेत। परिस्थित्‍यां जायमाना असन्तुलितावस्था एव अस्याः धटनायाः कारणत्‍वेन वदति। दश संख्याकानि राष्ट्राणि इदानीं समुद्राक्रमण भीत्यां तिष्ठन्ति। तेषु बङ्ग्लादेश् ,चीना, फिलिपैन्स्, ताय् लान्ट् च अन्तर्भवन्ति। एष्या -पसफिक् प्रदेशेषु एव वर्धितं समुद्राक्रमणं भविष्यति इत्यपि गवेषकाणां मतम्।