OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 8, 2016

 ' योगश्चित्तवृत्तिनिरोधः' विद्यालयेषु योगः मुख्यविषय:

नवदहली> राष्ट्रे सर्वेषु विद्यालयेषु योगपठनम् अभ्यासः च मुख्यविषयः भवतु इति केन्द्र आयुष्मन्त्रिणः श्रीपद् यशोनाय्क्महोदयस्य निर्देशः। अस्मिन् अध्ययनवर्षे एव पाठ्यपद्धत्यां योगपठनम् अन्तर्भवतु इति केन्द्रमानव विभवशेषिमन्त्रालयेन सर्वेभ्यः राज्येभ्यः निर्देशः दत्तः अस्ति।

 के वि तोमस् पुनरपि पि ए सि अध्यक्षः
 नवदहली>लोसभायाः चरित्रे प्रथमतया एव एकः सामाजिकः अविरामं वारत्रयं एकस्याः एव लोकसभायाःपि ए सि समितेः अध्यक्षस्थानम् आवहति। के वि तोमसस्य सामूहिक-राष्ट्रियजीवने अयमङ्गीकारः असूयावहः इति राष्ट्रियचिन्तकानाम् अभिप्रायः।  इतःपूर्वं १४,१५ लोकसभयोः मुरलीमनोहरजोषी महोदय: पञ्चवारम् पि ए सि समितेः अध्यक्षः आसीत्। समित्यां भा ज पा दलस्य भूरिपक्षत्वं न्यूनं चेदपि एतावता विविधानां ५० वृत्तान्तरेखाणाम् ऐक्यकण्ठेनैव अनुमतिः दत्ता वर्तते।

भारत-नेप्पालबन्धे भ्रंशः।
नवदिल्ली> गतकाले सुसम्पन्नः भारत - नेप्पालराष्ट्रयोः परस्परबन्धः भ्रंशते। नेप्पालस्य राष्ट्रपतेः बिन्द्यादेवी भण्डारीवर्यस्य निर्दिष्टं भारतसन्दर्शनं निरस्तम्। किञ्च भारतस्थानपतिः दीपकुमार् उपाध्यायः प्रत्याह्वयते स्म। परन्तु घटनाद्वयस्यापि कारणं न स्पष्टीकृतम्।
    नेप्पालराजनैतिकदलेषु विद्यमानाः आभ्यन्तरविषयाः एव कम्म्यूणिस्ट् दलस्य नेतृत्वे विद्यमानस्य सर्वकारस्य निर्णयस्यास्य कारणमिति निरीक्षकाणां मतम्। स्थानप्राप्त्यनन्तरं राष्ट्रपतेः बिद्यादेवी वर्यस्य प्रथमभारतसन्दर्शनमेव अन्त्यनिमिषे निरस्तमभवत्।