OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 11, 2017

मोसूलतः बाग्दादी पलायितः। 
मोसूल्> इराख् देशे सैन्यस्य अग्रानीके अनुस्यूते ऐ एस् इत्याख्यायाः भीकरसंस्थायाः स्वयंप्रख्यापितनेता अबूबक्कर् अल् बाग्दादी पलायनेन प्राणान् रक्षितवान् इति सूचना। मोसूलस्थान् प्रादेशिकनेतॄन् प्रति युद्धं नेतुम् आह्वानं कृत्वा एव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कन् सुरक्षाविभागेन निगदितम्। ऐएस् भीकरान् पृथक्कर्तुं मोसूल् नगरं प्रति प्रधानवीथेः अभिभवनात् पूर्वमेव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कायाः प्रतिरोधवक्त्रा उक्तम्। अस्मिन् मासाद्ये आसीत् सैन्येन मोसूल् राजवीथेः नियन्त्रणं प्रगृहीतम्।

कूपीजलस्य भिन्नमूल्यानि -केन्द्रसर्वकारः अन्विष्यति।
नवदिल्ली >प्रायशः सर्वाः कूपीजलस्वायत्तसंस्थाः भिन्नस्लेषु भिन्नमूल्यानि स्वीकुर्वन्ति इत्यसिन् विषये केन्द्रसर्वकारः विशदीकरणम् अन्विष्यति  स्म । विमानस्थानकेषु भोजनालयेषु वाणिज्यकेन्द्रेषु मूल्यानां भेदः एव कारणम्। एतत्परित्यज्य समानमूल्यमेव  सर्वत्र भवेत् इति सर्वकारनिर्देशः। अस्मिन् विषये भक्ष्य - उपभोक्तृ-कार्यमन्त्रालयेन दोषारोपणम् अस्तीति सूचितम्। कूपिषु भिन्नमूल्यमेव मुद्रितम् इत्ययं विषयः अपि मन्त्रिणा राम् विलास् पास्वान् महाशयेन सूचितम्। इतः परं समानमूल्ययुक्ताः कूप्यः एव सर्वत्र उपलभ्येरन् इति सः असूचयत्। एतत् विरुद्धः यः कोऽपि लधुपानीयादीनाम् अधिकमूल्येन विक्रयं करोति सः दण्डार्हः इति अक्तूबर मासे मन्त्री उक्तवानासीत्।  दशप्रतिशतात् आरभ्य विंशतिप्रतिशतपर्यन्तम् अधिकं मूल्यं स्वीकृत्यैव जलादीनि पानीयानि विक्रियन्ते स्म। कदाचित् कोक्ककोला पानीयादिकस्य विक्रयं कूप्यां मूल्यम् असूचयित्वापि कुर्वन्ति स्म इत्यपि निरीक्षितम् अस्ति।