OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 9, 2017

मृतदेहः न आवश्यकम् - तीव्रवादेः पिता
लख्नौ> आरक्षकानां नालिका-शस्त्रप्रहरणेन मृतस्य सयिफुल्लनामकस्य पिता सर् ताज़ः एवं वदति। सः वञ्चकः अस्माकं पुत्रः न। वयं भारतीयाः, अत्र जन्मलब्धाः, अस्माकं पूर्वजाः अपि भारतीयाः । देशद्रोह प्रवर्तनरताः अस्माकं पुत्रः न अतः तस्य मृत शरीरः न आवश्यकम् इति पित्रा उक्तम्।
पुत्रस्य देशद्रोह प्रवर्तनान्‌ अधिकृत्य पूर्वज्ञानं नासीत् इति च तेन निगदितम्।
ताक्कूर् गञ्च् परिसरे १२ घण्टा पर्यन्तं वर्तमाने मिथयुद्धे एव सेय्फुल्ला मारितः। ऐ एस् पताका रयिल् यानस्य समय सारिणी, कर्तरी, धनम्, नालिकाशस्त्राणि गोलिका च एतस्य पार्श्वतः लब्धानि वस्तूनि आसन्

निश्शुल्कतया पाकवातकं लब्धुम्  आधारपत्रम् अनिवार्यम्।
नवदेहली>दरिद्ररेखायाः अधस्तानां वनितानां निश्शुल्कपाकवातकं लब्धुम् आधारपत्रम् अनिवार्यम्। गतसंवत्सरे दरिद्ररेखायाः अधस्तानां पञ्च कोटि स्त्रीणां पाकवातकं दीयमाना प्रधानमन्त्री उज्वल योजना राष्ट्रसर्वकारः स्थापिता।
  इतः आधारपत्ररहितानां कृते पाकवातकं न लभ्यते। तादृशाः मेई मासस्य  एकत्रिंशत् दिनाभ्यन्तरे निवेदनं दातव्यम्। निवेदनं दत्वा तस्य प्रत्यभिज्ञानपत्रेण निश्शुल्कपाकवातकार्थं निवेदनं कर्तुं शक्यते। तेन सह सर्वकाराड्गीकृत प्रत्यभिज्ञानपत्रेषु एकमपि समर्पणीयम्।

केरळेपि पेप्सि - कोला विक्रयनिरोधाय वणिक्समूहः। 
कोष़िक्कोट् >पेप्सि-कोला उत्पन्नानां विक्रयणं समापयितुं केरलेषु व्यापारिसंधैः निर्णीतम्। आगामिनि सप्ताहे मुख्यमन्त्रिणा सह चर्चां कृत्वा एतदधिकृत्य प्रख्यापनं भविष्यतीति व्यापारि-व्यवसायि एकोपनसमितीत्यस्य वणिक्सङ्घस्य अध्यक्षः टि नसिरुद्दीनः प्रोक्तवान्।
    शीतलपानीयव्वसायशालानां जलचूषणे प्रतिषिध्य एव एतादृशनिर्णयः व्यापारिभिः स्वीकृतः। केरले सप्तलक्षं व्यापारिणः पेप्सी-कोला उत्पन्नानां विक्रेताररूपेण सन्ति।  अस्मात् मासाद्यादारभ्य तमिल् नाट् राज्ये अपि समानकारणेन एतेषां विक्रयणं समापितमासीत्।

 स्वल्पधनमात्रावशिष्टदण्डनं तथा ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली> वित्तकोशाधारपुस्तकेषु स्वल्पधनमात्रम् अनवशिष्टं चेत्  तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।