OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 18, 2020

 रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य दशवादने समारभ्यते।

 ॥अत्र तुदतु स्वागतम् ॥


     कालटी> रसना- संस्कृतमासपत्रिकया संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगेन समायोज्यमाना दिनद्वयात्मका राष्ट्रियान्त्जालसङ्गोष्ठी अद्य समारभ्यते (2020 December 18,19(10-12 AM) Zoom ) सूम् अनुप्रयोगद्वारा संस्कृतप्रेमिभ्यः भागं स्वीकर्तुं शक्यते इति रसना मासपत्रिकायाः प्रबन्धसम्पादकेन  के. एम्. जनार्दनवर्येण उक्तम्। संस्कृतमाध्यमानां नूतनप्रवणताः इति विषये भारतस्य महामनीषिणः भाषणं करिष्यन्ति। पद्मश्री. च मू कृष्णशास्त्री, वरिष्ठः संस्कृतवार्ता-प्रवाचकः डा. बलदेवानन्द सागरः, विद्वान् हेच् वी. नागराजः. महामहोपाध्यायः डा. जी. गङ्गाधरन् नायर् महोदयः, दूरदर्शनस्य वार्तावली कार्यक्रमस्य अवतारकः डा. नारायणदत्त मिश्रः अन्ये  विद्वांसः च भागभाजः भविष्यन्ति।

2020 December 18,19(10-12 AM) Zoom

Meeting ID: 851 7328 4439 Passcode 672229

प्रवेशसूत्रम् - https://us02web.zoom.us/j/85173284439?pwd=YnRoc2ZHdmZYazdBNnVWT2Q4NzNTZz09