OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 17, 2020

 कोविडस्य स्रोतः अन्वेष्टुम् अन्ताराष्ट्रसंघः चीनां प्रति।

  जनीव> कोविड् महामार्याः उत्पत्तिस्थानमन्वेष्टुम् अन्ताराष्ट्रविदग्धानां संघं चीनां प्रेषयितुं विश्वस्वास्थ्यसंघटनेन निश्चितम्। जनुवरिमासे सन्दर्शनं भवेदिति संघटनस्य वक्ता हेडिन् हाल्डोर्सण् नामकः वार्ताहरानवोचत्। प्रोक्ते संघे स्वास्थ्यप्रवर्तकाः गवेषकाः मृगसंरक्षणविदग्धाश्च अन्तर्भविष्यन्ति। 

  पूर्वं जूलाईमासे कश्चनसंघः बैजिङ् प्रति प्रेषित आसीत्। चीनायां वुहानस्थात् मांसविपणीतः एव कोविडस्य मानवसंक्रमणमिति गवेषकैः पूर्वं कल्पितमासीत्। किन्तु उत्भवः ततः न स्यादिति सम्प्रति अनुमीयते।