OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 11, 2020

 हरियाणराज्ये विद्यालयाः डिसंबर् मासस्य १४ दिनाङ्के उद्घाटयिष्यति। 

 चण्डीगढ्> हरियाणराज्यस्य शैक्षिककेन्द्राणि उद्घाटयितुं सर्वकारेण निश्चितम्। उच्चकक्ष्यायां दिसंबर् २४ दिनाङ्के अध्ययनं समारभ्यते इति सर्वकारेण आवेद्यते। विद्यालयप्रवेशाय छात्राः ७२ होराभ्यन्तरे ग्रहीतं कोविड् रहिताः इति प्रमाणपत्रमपि दातव्याः। दशम द्वादश कक्ष्येभ्यः डिसंबर् १४ दिनाङ्कतः नवम एकादशयोः डिसंबर् २१ दिनाङ्कतः च कक्ष्या समारभ्यते। दशवादनतः एकवादनपर्यन्तम् अध्ययनं भविष्यति इति शैक्षिकनिर्देशकालयेन आवेद्यते।