OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 18, 2020

 केरले विद्यालयाः उद्घाट्यन्ते ; SSLC परीक्षा मार्च् १७ तमे आरभ्यते। 

    अनन्तपुरी> केरलराज्ये विद्यालयाः जनवरि प्रथमेदिने उद्घाट्यन्ते। १०, १२ कक्ष्याणां कृते कोविड्मानदण्डान् अनुशील्य कक्ष्याः प्रचालयिष्यन्ते। प्रोक्तकक्ष्याछात्राः रक्षाकर्तॄणामनुज्ञया विद्यालयं प्राप्य सन्देहनिवारणाय शास्त्रविषयाणां प्रयोगपरिशीलनाय च अमुं कालमुपयोक्तव्याः इति सर्वकारस्य परिकल्पना। 

  SSLC,+2 कक्ष्याछात्राणां परीक्षाः मार्च् मासस्य १७ तमे दिनाङ्के आरप्स्यते। विद्यालय-उच्चविद्यालयस्तरीयाः ओण् लैन् कक्ष्याः अनुवर्तिष्यन्ते। 

  कलालयेष्वपि अन्तिमवर्षस्नातककक्ष्याः स्नातकोत्तरकक्ष्याश्च जनुवरि प्रथमदिने एव आरप्स्यन्ते। मुख्यमन्त्रिणः आध्यक्ष्ये प्रचलिते शिक्षा-स्वास्थ्य-उन्नतशिक्षामन्त्रिणाम् उद्योगस्थवृन्दस्य च उपवेशने आसीदिमे निर्णयाः कृताः।