OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 12, 2024

 कोविड् - डिसम्बरमासे १०,००० मरणानि। 

जनीवा> कोविड्रोगेण गतमासे आविश्वं १०,००० जनाः मृत्युमुपगता इति विश्व स्वास्थ्यसंघटनेन [WHO] निगदितम्। विरामकालोत्सवेषु जनानाम् अनियन्तेर्यमेलनं तथा कोविड् वैराणोः जे एन् १ इति प्रभेदश्च मृत्युवर्धनस्य कारणमिति WHO संघटनस्य निदेशकप्रमुखेन 'टेट्रोस् अडानम्' इत्यनेनोक्तम्। 

  ५० राष्ट्रेषु कोविडेन आतुरालयं प्रवेशितानां संख्यायामपि ४२% वर्धनं सञ्जातम्। भारते इदानीं ३४२२ कोविड्रोगिणः वर्तन्ते।