OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 31, 2024

 सागरलुण्ठाकेभ्यः १९ पाकिस्थानीयाः धीवराः भारतेन रक्षिताः।

    नवविल्ली> सोमालीयायाः सागरलुण्डाकेभ्यः १९ पाकिस्थानीयाः धीवराः भारतस्य नाविकसेनया रक्षिताः। सोमालिययाः पूर्वतटप्रदेशे 'अल् न ईमि ' इति नामिकायां मत्स्यबन्धननौकायां मत्स्यबन्धनं कुर्वन्तः पाकिस्थानीयाः मीनवःएव लुण्ठाकानां हस्ते बन्धीकृताः। ते एव भारतीयसेनामहानौकया रक्षायिताः तस्करहस्तेभ्यः। ऐ एन् एस् सुमित्र इति नामिका सेनानौकया एव रक्षा प्रवर्तनानि कृतानि। एदन् सागरसन्धौ तथा सोमालियराष्ट्रस्य पूर्वतटप्रदेशे च सुरक्षानिरीक्षणाय नियुक्ता भवति इयं नौका। विगते ३६ होराभ्यन्तरे अनया नाविकसेनया कृतं द्वितीयं रक्षाप्रवर्तनं भवति इदम्।