OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 15, 2024

 श्रीरामस्य प्रेष्यचिटिकम् नेपालेन प्रकाशितम् पुरा।

-डा. युवराज भट्टराई

एतत् नेपाल देशे ५७ वर्षाणां पूर्वं प्रख्यापितं श्रीरामसीताचित्राङ्कितं प्रैष्यचिटिकम् अस्ति। 1967 तमे ख्रैस्ताब्दे अप्रैल् अष्टाविंश्यां रामनवम्या: पावनावसरे प्रख्यापितेऽस्मिन् प्रैष्यचिटिके उपरिष्टभागे "रामनवमी २०२४" इति लिखितम् अस्ति। वस्तुत: एतद्धि प्रैष्यचिटिके वैक्रमाब्दानुसारेण २०२४ तमवर्षस्य उल्लेखः कृत: अस्ति। अयं महान् संयोग: अस्ति यत् सम्प्रति 2024 तमे ख्रैस्ताब्दे श्रीराममन्दिरस्य प्राणप्रतिष्ठा जञ्जन्यते।