OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 10, 2022

 अन्तरिक्षतः भक्ष्यवस्तुभ्यः च सूक्ष्मपलास्तिकः मातुः क्षीरे।


अनुसन्धानाय स्वास्त्यवत्येषु ३४ मातॄणाम् स्तन्याभ्यां स्वीकृतेषु क्षीरेषु एव सूक्ष्मपलास्तिकानां अंशाः दृष्टाः। एभिः शिशूनां स्वास्थ्यः अपघाते भविष्यति इति प्रतिवेदने संसूचितम् अस्ति।