OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 15, 2022

आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति अध्ययनप्रतिवेदनम्।

१९७० संवत्सरात् परम् आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति प्रतिवेदनम्। वेल्ड् वैल्ड्लैफ् फण्ट् इति संस्थया प्रकाशितां गणनामनुसृत्यैव निगमनमिदम्। प्रतिसंवत्सरं २.५% इति क्रमेण आकुञ्चति इति २०२० तमे संवत्सरे आयोजिते अध्ययने निर्णीतः आसीत्। जनसंख्यावर्धनेन जायमानः आवासव्यवस्थानाशः, मलिनीकरणम्, वातावरणपरिवर्तननि इत्यादयः एव अस्याः समस्यायाः कारणानि इति सूचयन्ति।