OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 3, 2022

 गान्धिस्मरणायां भारतम्। 

नवदिल्ली> भारतस्य राष्ट्रपितुः महात्मागान्धिनः १३४ तमं जन्मदिनं आभारतं विविधैः कार्यक्रमैः आघुष्टम्। गान्धिवर्यस्य समाधिस्थाने राजघट्टे राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः पुष्पार्चनां कृत्वा गान्धिदर्शनस्य महत्वं प्रसक्तिं च संस्तुतवन्तः। 

   राष्ट्रियशुचित्वदिनरूपेण आचर्यमाणेSस्मिन् दिने बहूनां राजनैतिक-छात्र-कर्मकर-सन्नद्धसेवासंघटनानां नेतृत्वे तत्तत्प्रादेशिकेषु सामान्यस्थानेषु शुचीकरणप्रवर्तनानि आयोजितानि। विविधराज्येषु उन्मादकवसुतुविरुद्धाः अवबोधनकार्यक्रमाश्च आयोजिताः।